Original

यत्रानेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथैकोयत्राप्य् एकस् तद् अनु बहवस् तत्र नैको ऽपि चान्ते ।इत्थं नयौ रजनिदिवसौ लोलयन् द्वाव् इवाक्षौकालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ ४२ ॥

Segmented

यत्र अनेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथ एकः यत्र अपि एकः तदनु बहवः तत्र न एकः ऽपि च अन्ते इत्थम् नयौ रजनी-दिवसौ लोलयन् द्वाव् इव अक्षौ कालः कल्यो भुवन-फलके क्रीडति प्राणि-शारैः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अनेकः अनेक pos=a,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
अपि अपि pos=i
गृहे गृह pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
तिष्ठत्य् स्था pos=v,p=3,n=s,l=lat
अथ अथ pos=i
एकः एक pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अपि अपि pos=i
एकः एक pos=n,g=m,c=1,n=s
तदनु तदनु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
इत्थम् इत्थम् pos=i
नयौ नय pos=n,g=m,c=2,n=d
रजनी रजनी pos=n,comp=y
दिवसौ दिवस pos=n,g=m,c=2,n=d
लोलयन् लोलय् pos=va,g=m,c=1,n=s,f=part
द्वाव् द्वि pos=n,g=m,c=2,n=d
इव इव pos=i
अक्षौ अक्ष pos=n,g=m,c=2,n=d
कालः काल pos=n,g=m,c=1,n=s
कल्यो कल्य pos=a,g=m,c=1,n=s
भुवन भुवन pos=n,comp=y
फलके फलक pos=n,g=n,c=7,n=s
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
प्राणि प्राणिन् pos=n,comp=y
शारैः शार pos=n,g=m,c=3,n=p