Original

ब्रह्मेन्द्रादिमरुद्गणांस् तृणकणान् यत्र स्थितो मन्यतेयत्स्वादाद् विरसा भवन्ति विभवास् त्रैलोक्यराज्यादयः ।भोगः को ऽपि स एव एक परमो नित्योदितो जृम्भतेभोः साधो क्षणभङ्गुरे तद् इतरे भोगे रतिं मा कृथाः ॥ ४० ॥

Segmented

ब्रह्म-इन्द्र-आदि-मरुत्-गणान् तृण-कणान् यत्र स्थितो मन्यते यद्-स्वादात् विरसा भवन्ति विभवास् त्रैलोक्य-राज्य-आदयः भोगः को ऽपि स एव एकः परमो नित्योदितो जृम्भते भोः साधो क्षण-भङ्गुरे तद् इतरे भोगे रतिम् मा कृथाः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आदि आदि pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तृण तृण pos=n,comp=y
कणान् कण pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,comp=y
स्वादात् स्वाद pos=n,g=m,c=5,n=s
विरसा विरस pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
विभवास् विभव pos=n,g=m,c=1,n=p
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्य राज्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
भोगः भोग pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
नित्योदितो नित्योदित pos=a,g=m,c=1,n=s
जृम्भते जृम्भ् pos=v,p=3,n=s,l=lat
भोः भोः pos=i
साधो साधु pos=a,g=m,c=8,n=s
क्षण क्षण pos=n,comp=y
भङ्गुरे भङ्गुर pos=a,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
इतरे इतर pos=n,g=m,c=7,n=s
भोगे भोग pos=n,g=m,c=7,n=s
रतिम् रति pos=n,g=f,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug