Original

सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरावनान्ते चित्तान्तर्विषम् अविषयाशीत्विषगताः ।शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगांनयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥ ३९*१ ॥

Segmented

सखे धन्याः केचित् त्रुट्-भव-बन्ध-व्यतिकराः वनान्ते चित्त-अन्तः विषम् शरद्-चन्द्र-ज्योत्स्ना-धवल-गगन-आभोग-सुभगाम् नयन्ते ये रात्रिम् सुकृत-चय-चिन्ता-एक-शरणाः

Analysis

Word Lemma Parse
सखे सखि pos=n,g=,c=8,n=s
धन्याः धन्य pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
त्रुट् त्रुट् pos=va,comp=y,f=part
भव भव pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
व्यतिकराः व्यतिकर pos=n,g=m,c=1,n=p
वनान्ते वनान्त pos=n,g=m,c=7,n=s
चित्त चित्त pos=n,comp=y
अन्तः अन्तर् pos=i
विषम् विष pos=n,g=n,c=2,n=s
शरद् शरद् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
धवल धवल pos=a,comp=y
गगन गगन pos=n,comp=y
आभोग आभोग pos=n,comp=y
सुभगाम् सुभग pos=a,g=f,c=2,n=s
नयन्ते नी pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सुकृत सुकृत pos=n,comp=y
चय चय pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
एक एक pos=n,comp=y
शरणाः शरण pos=n,g=m,c=1,n=p