Original

भोगा भङ्गुरवृत्तयो बहुविधास् तैर् एव चायं भवस्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।आशापाशशतापशान्तिविशदं चेतःसमाधीयतांकामोत्पत्तिवशात् स्वधामनि यदि श्रद्देयम् अस्मद्वचः ॥ ३९ ॥

Segmented

भोगा भङ्गुर-वृत्तयः बहुविधास् तैः एव च अयम् भवः तत् कस्य इह कृते परिभ्रमत रे लोकाः कृतम् चेष्टितैः चेतः समाधीयताम् काम-उत्पत्ति-वशात् स्व-धामनि यदि श्रद्धेयम् मद्-वचः

Analysis

Word Lemma Parse
भोगा भोग pos=n,g=m,c=1,n=p
भङ्गुर भङ्गुर pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
बहुविधास् बहुविध pos=a,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
इह इह pos=i
कृते कृते pos=i
परिभ्रमत परिभ्रम् pos=v,p=2,n=p,l=lot
रे रे pos=i
लोकाः लोक pos=n,g=m,c=8,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
चेष्टितैः चेष्ट् pos=va,g=n,c=3,n=p,f=part
चेतः चेतस् pos=n,g=n,c=1,n=s
समाधीयताम् समाधा pos=v,p=3,n=s,l=lot
काम काम pos=n,comp=y
उत्पत्ति उत्पत्ति pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
धामनि धामन् pos=n,g=n,c=7,n=s
यदि यदि pos=i
श्रद्धेयम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s