Original

खलालापाः सौढाः कथम् अपि तदाराधनपरैर्निगृह्यान्तर्बाष्पं हसितम् अपि शून्येन मनसा ।कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपित्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ॥ ४ ॥

Segmented

खल-आलापाः सोढाः कथम् अपि तद्-आराधन-परैः निगृह्य अन्तः बाष्पम् हसितम् अपि शून्येन मनसा कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिः अपि त्वम् आशे मोघ-आशे किम् अपरम् अतो नर्तयसि माम्

Analysis

Word Lemma Parse
खल खल pos=n,comp=y
आलापाः आलाप pos=n,g=m,c=1,n=p
सोढाः सह् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
आराधन आराधन pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
निगृह्य निग्रह् pos=vi
अन्तः अन्तर् pos=i
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
हसितम् हस् pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
शून्येन शून्य pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
वित्त वित्त pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
प्रतिहत प्रतिहन् pos=va,comp=y,f=part
धियाम् धी pos=n,g=m,c=6,n=p
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आशे आशा pos=n,g=f,c=8,n=s
मोघ मोघ pos=a,comp=y
आशे आशा pos=n,g=f,c=8,n=s
किम् किम् pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
अतो अतस् pos=i
नर्तयसि नर्तय् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s