Original

व्याघ्रीव तिष्ठति जरा परितर्जयन्तीरोगाश् च शत्रव इव प्रहरन्ति देहम् ।आयुः परिस्रवन्ति भिन्नघटादिवाम्भोलोकस् तथाप्य् अहितम् आचरतीति चित्रम् ॥ ३८ ॥

Segmented

व्याघ्री इव तिष्ठति जरा परितर्जयन्ती रोगाः च शत्रव इव प्रहरन्ति देहम् आयुः परिस्रवति भिन्न-घटात् इव अम्भः लोकस् तथा अपि अहितम् आचरति इति चित्रम्

Analysis

Word Lemma Parse
व्याघ्री व्याघ्री pos=n,g=f,c=1,n=s
इव इव pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
जरा जरा pos=n,g=f,c=1,n=s
परितर्जयन्ती परितर्जय् pos=va,g=f,c=1,n=s,f=part
रोगाः रोग pos=n,g=m,c=1,n=p
pos=i
शत्रव शत्रु pos=n,g=m,c=1,n=p
इव इव pos=i
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
देहम् देह pos=n,g=m,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
परिस्रवति परिस्रु pos=v,p=3,n=s,l=lat
भिन्न भिद् pos=va,comp=y,f=part
घटात् घट pos=n,g=m,c=5,n=s
इव इव pos=i
अम्भः अम्भस् pos=n,g=n,c=1,n=s
लोकस् लोक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
अहितम् अहित pos=a,g=n,c=2,n=s
आचरति आचर् pos=v,p=3,n=s,l=lat
इति इति pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s