Original

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासेकान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।वामाक्षीणाम् अवज्ञाविहसितवसतिर् वृद्धभावो ऽन्यसाधुःसंसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्य् अस्ति किञ्चित् ॥ ३७ ॥

Segmented

कृच्छ्रेण अमेध्य-मध्ये नियमय्-तनुभिः स्थीयते गर्भ-वासे कान्ता-विश्लेष-दुःख-व्यतिकर-विषमः यौवने च उपभोगः वाम-अक्षानाम् अवज्ञा-विहसित-वसतिः वृद्ध-भावः अन्य-साधुः संसारे रे मनुष्या वदत यदि सुखम् सु अल्पम् अपि अस्ति किंचित्

Analysis

Word Lemma Parse
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
अमेध्य अमेध्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
नियमय् नियमय् pos=va,comp=y,f=part
तनुभिः तनु pos=n,g=m,c=3,n=p
स्थीयते स्था pos=v,p=3,n=s,l=lat
गर्भ गर्भ pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
कान्ता कान्ता pos=n,comp=y
विश्लेष विश्लेष pos=n,comp=y
दुःख दुःख pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
विषमः विषम pos=a,g=m,c=1,n=s
यौवने यौवन pos=n,g=n,c=7,n=s
pos=i
उपभोगः उपभोग pos=n,g=m,c=1,n=s
वाम वाम pos=a,comp=y
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
अवज्ञा अवज्ञा pos=n,comp=y
विहसित विहसित pos=n,comp=y
वसतिः वसति pos=n,g=f,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
अन्य अन्य pos=n,comp=y
साधुः साधु pos=a,g=m,c=1,n=s
संसारे संसार pos=n,g=m,c=7,n=s
रे रे pos=i
मनुष्या मनुष्य pos=n,g=m,c=8,n=p
वदत वद् pos=v,p=2,n=p,l=lot
यदि यदि pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s