Original

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।कण्ठाश्लेषोपगूढ तद् अपि च न चिरं यत् प्रियाभः प्रणीतंब्रह्मण्य् आसक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुम् ॥ ३६ ॥

Segmented

आयुः कल्लोल-लोलम् कतिपय-दिवस-स्थायिन् यौवन-श्रीः अर्थाः संकल्प-कल्पाः घन-समय-तडित्-विभ्रमाः भोग-पूगाः कण्ठ-आश्लेष-उपगूढम् तद् अपि च न चिरम् यत् प्रिय-आभः प्रणीतम् ब्रह्मण्य् आसक्त-चित्ताः भवत भव-मय-अम्भोधि-पारम् तरीतुम्

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=n,c=1,n=s
कल्लोल कल्लोल pos=n,comp=y
लोलम् लोल pos=a,g=n,c=1,n=s
कतिपय कतिपय pos=a,comp=y
दिवस दिवस pos=n,comp=y
स्थायिन् स्थायिन् pos=a,g=f,c=1,n=s
यौवन यौवन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
संकल्प संकल्प pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
घन घन pos=n,comp=y
समय समय pos=n,comp=y
तडित् तडित् pos=n,comp=y
विभ्रमाः विभ्रम pos=n,g=m,c=1,n=p
भोग भोग pos=n,comp=y
पूगाः पूग pos=n,g=m,c=1,n=p
कण्ठ कण्ठ pos=n,comp=y
आश्लेष आश्लेष pos=n,comp=y
उपगूढम् उपगुह् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
pos=i
चिरम् चिर pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
आभः आभ pos=a,g=m,c=1,n=s
प्रणीतम् प्रणी pos=va,g=n,c=1,n=s,f=part
ब्रह्मण्य् ब्रह्मन् pos=n,g=n,c=7,n=s
आसक्त आसञ्ज् pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
भवत भू pos=v,p=2,n=p,l=lot
भव भव pos=n,comp=y
मय मय pos=a,comp=y
अम्भोधि अम्भोधि pos=n,comp=y
पारम् पार pos=n,g=m,c=2,n=s
तरीतुम् तृ pos=vi