Original

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाआयुर् वायुविघट्टिताब्जपटलीलीनाम्बुवद् भङ्गुरम् ।लीला यौवनलालसास् तनुभृताम् इत्य् आकलय्य द्रुतंयोगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ३५ ॥

Segmented

भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चलाः आयुः वायु-विघट्टय्-अब्ज-पटल-लीन-अम्बु-वत् भङ्गुरम् लीला यौवन-लालस तनुभृताम् इत्य् आकलय्य द्रुतम् योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिम् विदध्वम्

Analysis

Word Lemma Parse
भोगा भोग pos=n,g=m,c=1,n=p
मेघ मेघ pos=n,comp=y
वितान वितान pos=n,comp=y
मध्य मध्य pos=n,comp=y
विलसत् विलस् pos=va,comp=y,f=part
सौदामिनी सौदामिनी pos=n,comp=y
चञ्चलाः चञ्चल pos=a,g=m,c=1,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
वायु वायु pos=n,comp=y
विघट्टय् विघट्टय् pos=va,comp=y,f=part
अब्ज अब्ज pos=n,comp=y
पटल पटल pos=n,comp=y
लीन ली pos=va,comp=y,f=part
अम्बु अम्बु pos=n,comp=y
वत् वत् pos=i
भङ्गुरम् भङ्गुर pos=a,g=n,c=1,n=s
लीला लीला pos=n,g=f,c=1,n=p
यौवन यौवन pos=n,comp=y
लालस लालस pos=a,g=f,c=1,n=p
तनुभृताम् तनुभृत् pos=n,g=m,c=6,n=p
इत्य् इति pos=i
आकलय्य आकलय् pos=vi
द्रुतम् द्रुतम् pos=i
योगे योग pos=n,g=m,c=7,n=s
धैर्य धैर्य pos=n,comp=y
समाधि समाधि pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
सुलभे सुलभ pos=a,g=m,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विदध्वम् बुध pos=a,g=m,c=8,n=p