Original

भोगास् तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनःस्तोकान्य् एव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।तत्संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधकालोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३४ ॥

Segmented

भोगास् तुङ्ग-तरङ्ग-भङ्ग-तरलाः प्राणाः क्षण-ध्वंसिन् स्तोकानि एव दिनानि यौवन-सुखम् स्फूर्तिः प्रियासु स्थिता तत् संसारम् असारम् एव निखिलम् बुद्ध्वा बुधा बोधका लोक-अनुग्रह-पेशलेन मनसा यत्नः समाधीयताम्

Analysis

Word Lemma Parse
भोगास् भोग pos=n,g=m,c=1,n=p
तुङ्ग तुङ्ग pos=a,comp=y
तरङ्ग तरंग pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
तरलाः तरल pos=a,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
क्षण क्षण pos=n,comp=y
ध्वंसिन् ध्वंसिन् pos=a,g=m,c=1,n=p
स्तोकानि स्तोक pos=n,g=n,c=1,n=p
एव एव pos=i
दिनानि दिन pos=n,g=n,c=1,n=p
यौवन यौवन pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
स्फूर्तिः स्फूर्ति pos=n,g=f,c=1,n=s
प्रियासु प्रिय pos=a,g=f,c=7,n=p
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
संसारम् संसार pos=n,g=n,c=2,n=s
असारम् असार pos=a,g=n,c=2,n=s
एव एव pos=i
निखिलम् निखिल pos=a,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
बुधा बुध pos=a,g=m,c=1,n=p
बोधका बोधक pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
पेशलेन पेशल pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
समाधीयताम् समाधा pos=v,p=3,n=s,l=lot