Original

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनंसन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः ।लोकैर् मत्सरिभिर् गुणा वनभुवो व्यालैर् नृपा दुर्जनैर्अस्थैर्येण विभूतयो ऽप्य् अपहता ग्रस्तं न किं केन वा ॥ ३२ ॥

Segmented

आक्रान्तम् मरणेन जन्म जरसा च अति उज्ज्वलम् यौवनम् सन्तोषो धन-लिप्सया शम-मुखम् प्रौढ-अङ्गना-विभ्रमैः लोकैः मत्सरिभिः गुणा वन-भुवः व्यालैः नृपा दुर्जनैः अस्थैर्येन विभूतयो अपि अपहताः ग्रस्तम् न किम् केन वा

Analysis

Word Lemma Parse
आक्रान्तम् आक्रम् pos=va,g=n,c=1,n=s,f=part
मरणेन मरण pos=n,g=n,c=3,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
जरसा जरस् pos=n,g=f,c=3,n=s
pos=i
अति अति pos=i
उज्ज्वलम् उज्ज्वल pos=a,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
सन्तोषो संतोष pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s
शम शम pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
प्रौढ प्रौढ pos=a,comp=y
अङ्गना अङ्गना pos=n,comp=y
विभ्रमैः विभ्रम pos=n,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
मत्सरिभिः मत्सरिन् pos=a,g=m,c=3,n=p
गुणा गुण pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
भुवः भू pos=n,g=f,c=1,n=p
व्यालैः व्याल pos=n,g=m,c=3,n=p
नृपा नृप pos=n,g=m,c=1,n=p
दुर्जनैः दुर्जन pos=n,g=m,c=3,n=p
अस्थैर्येन अस्थैर्य pos=n,g=n,c=3,n=s
विभूतयो विभूति pos=n,g=f,c=1,n=p
अपि अपि pos=i
अपहताः अपहन् pos=va,g=f,c=1,n=p,f=part
ग्रस्तम् ग्रस् pos=va,g=n,c=1,n=s,f=part
pos=i
किम् pos=n,g=n,c=1,n=s
केन pos=n,g=n,c=3,n=s
वा वा pos=i