Original

भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतोदुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।सर्वत्रान्वहम् अप्रयत्नसुलभं साधुप्रियं पावनंशम्भोः सत्रम् अवायम् अक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३० ॥

Segmented

भिक्षा-आहारम् अदैन्यम् भीति-छिदम् भीतिच्छिदम् दुर्मात्सर्य-मद-अभिमान-मथनम् दुःख-ओघ-विध्वंसनम् सर्वत्र अन्वहम् अप्रयत्न-सुलभम् साधु-प्रियम् पावनम् शम्भोः सत्रम् अक्षय-निधिम् अक्षयनिधिम् योगि-ईश्वराः

Analysis

Word Lemma Parse
भिक्षा भिक्षा pos=n,comp=y
आहारम् आहार pos=n,g=m,c=2,n=s
अदैन्यम् अदैन्य pos=n,g=n,c=2,n=s
भीति भीति pos=n,comp=y
छिदम् छिद् pos=a,g=m,c=2,n=s
भीतिच्छिदम् सर्वतस् pos=i
दुर्मात्सर्य दुर्मात्सर्य pos=n,comp=y
मद मद pos=n,comp=y
अभिमान अभिमान pos=n,comp=y
मथनम् मथन pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
ओघ ओघ pos=n,comp=y
विध्वंसनम् विध्वंसन pos=n,g=n,c=2,n=s
सर्वत्र सर्वत्र pos=i
अन्वहम् अन्वहम् pos=i
अप्रयत्न अप्रयत्न pos=n,comp=y
सुलभम् सुलभ pos=a,g=n,c=2,n=s
साधु साधु pos=a,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
पावनम् पावन pos=a,g=n,c=2,n=s
शम्भोः शम्भु pos=n,g=m,c=6,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
अक्षय अक्षय pos=a,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
अक्षयनिधिम् शंस् pos=v,p=3,n=p,l=lat
योगि योगिन् pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p