Original

ये सन्तोषनिरन्तरप्रमुदितस् तेषां न भिन्ना मुदोये त्व् अन्ये धनलुब्धसङ्कलधियस् तेसां न तृष्णाहता ।इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदांस्वात्मन्य् एव समाप्तहेममहिमा मेरुर् न मे रोचते ॥ २९ ॥

Segmented

ये संतोष-निरन्तर-प्रमुदितः तेषाम् न भिन्ना मुदो ये त्व् अन्ये धन-लुब्ध-सङ्कल-धियः तेषाम् न तृष्णा आहता इत्थम् कस्य कृते कुतः स विधिना कीदृः पदम् सम्पदाम् स्व-आत्मनि एव समाप्त-हेम-महिमा मेरुः न मे रोचते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
संतोष संतोष pos=n,comp=y
निरन्तर निरन्तर pos=a,comp=y
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भिन्ना भिद् pos=va,g=f,c=1,n=p,f=part
मुदो मुद् pos=n,g=f,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्व् तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
लुब्ध लुभ् pos=va,comp=y,f=part
सङ्कल संकल pos=n,comp=y
धियः धी pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
आहता आहन् pos=va,g=f,c=1,n=s,f=part
इत्थम् इत्थम् pos=i
कस्य pos=n,g=m,c=6,n=s
कृते कृते pos=i
कुतः कुतस् pos=i
तद् pos=n,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कीदृः कीदृश् pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
सम्पदाम् सम्पद् pos=n,g=f,c=6,n=p
स्व स्व pos=a,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
समाप्त समाप् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
महिमा महिमन् pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat