Original

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर् धातवोनिस्तीर्णः सरितां पतिर् नृपतयो यत्नेन सन्तोषिताः ।मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाःप्राप्तः काणवराटको ऽपि न मया तृष्णे सकामा भव ॥ ३ ॥

Segmented

उत्खातम् निधि-शङ्कया क्षिति-तलम् ध्माता गिरेः धातवो निस्तीर्णः सरिताम् पतिः नृपतयो यत्नेन संतोषिताः मन्त्र-आराधन-तत्परेन मनसा नीताः श्मशाने निशाः प्राप्तः काण-वराटकः ऽपि न मया तृष्णे स कामा भव

Analysis

Word Lemma Parse
उत्खातम् उत्खन् pos=va,g=n,c=1,n=s,f=part
निधि निधि pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
क्षिति क्षिति pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
ध्माता धम् pos=va,g=m,c=1,n=p,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
धातवो धातु pos=n,g=m,c=1,n=p
निस्तीर्णः निस्तृ pos=va,g=m,c=1,n=s,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
नृपतयो नृपति pos=n,g=m,c=1,n=p
यत्नेन यत्न pos=n,g=m,c=3,n=s
संतोषिताः संतोषय् pos=va,g=m,c=1,n=p,f=part
मन्त्र मन्त्र pos=n,comp=y
आराधन आराधन pos=n,comp=y
तत्परेन तत्पर pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
नीताः नी pos=va,g=f,c=1,n=p,f=part
श्मशाने श्मशान pos=n,g=n,c=7,n=s
निशाः निशा pos=n,g=f,c=1,n=p
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
काण काण pos=a,comp=y
वराटकः वराटक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
तृष्णे तृष्णा pos=n,g=f,c=8,n=s
pos=i
कामा काम pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot