Original

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजोये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।तेषाम् अन्तःस्फुरितहसितं वासराणि स्मरेयंध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ २८ ॥

Segmented

ये वर्तन्ते धनपति-पुरस् प्रार्थना-दुःख-भाजः ये च अल्प-त्वम् दधति विषय-आक्षेप-पर्याप्त-बुद्धेः तेषाम् अन्तः स्फुरित-हसितम् वासराणि स्मरेयम् ध्यान-छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
धनपति धनपति pos=n,comp=y
पुरस् पुरस् pos=i
प्रार्थना प्रार्थना pos=n,comp=y
दुःख दुःख pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अल्प अल्प pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
दधति धा pos=v,p=3,n=p,l=lat
विषय विषय pos=n,comp=y
आक्षेप आक्षेप pos=n,comp=y
पर्याप्त पर्याप् pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्तः अन्तर् pos=i
स्फुरित स्फुर् pos=va,comp=y,f=part
हसितम् हसित pos=n,g=n,c=2,n=s
वासराणि वासर pos=n,g=n,c=2,n=p
स्मरेयम् स्मृ pos=v,p=1,n=s,l=vidhilin
ध्यान ध्यान pos=n,comp=y
छेदे छेद pos=n,g=m,c=7,n=s
शिखरि शिखरिन् pos=n,comp=y
कुहर कुहर pos=n,comp=y
ग्राव ग्रावन् pos=n,comp=y
शय्या शय्या pos=n,comp=y
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part