Original

फलं स्वेच्छालभ्यं प्रतिवनम् अखेदं क्षितिरुहांपयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।मृदुस्पर्शा शय्या सुललितलतापल्लवमयीसहन्ते सन्तापं तद् अपि धनिनां द्वारि कृपणाः ॥ २७ ॥

Segmented

फलम् स्व-इच्छा-लभ्यम् प्रतिवनम् अखेदम् क्षितिरुहाम् पयः स्थाने स्थाने शिशिर-मधुरम् पुण्य-सरिताम् मृदु-स्पर्शा शय्या सु ललित-लता-पल्लव-मयी सहन्ते सन्तापम् तद् अपि धनिनाम् द्वारि कृपणाः

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
इच्छा इच्छा pos=n,comp=y
लभ्यम् लभ् pos=va,g=n,c=1,n=s,f=krtya
प्रतिवनम् प्रतिवनम् pos=i
अखेदम् अखेद pos=a,g=n,c=1,n=s
क्षितिरुहाम् क्षितिरुह् pos=n,g=m,c=6,n=p
पयः पयस् pos=n,g=n,c=1,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
शिशिर शिशिर pos=a,comp=y
मधुरम् मधुर pos=a,g=n,c=1,n=s
पुण्य पुण्य pos=a,comp=y
सरिताम् सरित् pos=n,g=f,c=6,n=p
मृदु मृदु pos=a,comp=y
स्पर्शा स्पर्श pos=n,g=f,c=1,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
सु सु pos=i
ललित लल् pos=va,comp=y,f=part
लता लता pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
सहन्ते सह् pos=v,p=3,n=p,l=lat
सन्तापम् संताप pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
धनिनाम् धनिन् pos=a,g=m,c=6,n=p
द्वारि द्वार् pos=n,g=f,c=7,n=s
कृपणाः कृपण pos=a,g=m,c=1,n=p