Original

पुण्यैर् मूलफलैस् तथा प्रणयिनीं वृत्तिं कुरुष्वाधुनाभूशय्यां नवपल्लवैर् अकृपणैर् उत्तिष्ठ यावो वनम् ।क्षुद्राणाम् अविवेकमूढमनसां यत्रेश्वराणां सदावित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २६ ॥

Segmented

पुण्यैः मूल-फलैः तथा प्रणयिनीम् वृत्तिम् कुरुष्व अधुना भू-शय्याम् नव-पल्लवैः अ कृपणैः उत्तिष्ठ यावो वनम् क्षुद्राणाम् अविवेक-मूढ-मनसाम् यत्र ईश्वराणाम् सदा वित्त-व्याधि-विकार-विह्वल-गिः नाम अपि न श्रूयते

Analysis

Word Lemma Parse
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तथा तथा pos=i
प्रणयिनीम् प्रणयिन् pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अधुना अधुना pos=i
भू भू pos=n,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
नव नव pos=a,comp=y
पल्लवैः पल्लव pos=n,g=m,c=3,n=p
pos=i
कृपणैः कृपण pos=a,g=m,c=3,n=p
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
यावो या pos=v,p=1,n=d,l=lat
वनम् वन pos=n,g=n,c=2,n=s
क्षुद्राणाम् क्षुद्र pos=a,g=m,c=6,n=p
अविवेक अविवेक pos=n,comp=y
मूढ मुह् pos=va,comp=y,f=part
मनसाम् मनस् pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
सदा सदा pos=i
वित्त वित्त pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
विकार विकार pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
गिः गिर् pos=n,g=m,c=6,n=p
नाम नामन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat