Original

किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यःप्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश् च शाखाः ।वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगतप्रश्रयाणां खलानांदुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ २५ ॥

Segmented

किम् कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतः वल्कलिन्यः च शाखाः वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगत-प्रश्रयानाम् खलानाम् दुःख-आप्त-स्वल्प-वित्त-स्मय-पवन-वश-आनर्तय्-भ्रू-लता

Analysis

Word Lemma Parse
किम् किम् pos=i
कन्दाः कन्द pos=n,g=m,c=1,n=p
कन्दरेभ्यः कन्दर pos=n,g=m,c=5,n=p
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
उपगता उपगम् pos=va,g=m,c=1,n=p,f=part
निर्झरा निर्झर pos=n,g=m,c=1,n=p
वा वा pos=i
गिरिभ्यः गिरि pos=n,g=m,c=5,n=p
प्रध्वस्ता प्रध्वंस् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
तरुभ्यः तरु pos=n,g=m,c=5,n=p
सरस सरस pos=a,comp=y
गल गल pos=n,comp=y
भृतः भृत् pos=a,g=f,c=1,n=p
वल्कलिन्यः वल्कलिन् pos=a,g=f,c=1,n=p
pos=i
शाखाः शाखा pos=n,g=f,c=1,n=p
वीक्ष्यन्ते वीक्ष् pos=v,p=3,n=p,l=lat
यन् यत् pos=i
मुखानि मुख pos=n,g=n,c=1,n=p
प्रसभम् प्रसभम् pos=i
अपगत अपगम् pos=va,comp=y,f=part
प्रश्रयानाम् प्रश्रय pos=n,g=m,c=6,n=p
खलानाम् खल pos=n,g=m,c=6,n=p
दुःख दुःख pos=n,comp=y
आप्त आप् pos=va,comp=y,f=part
स्वल्प स्वल्प pos=a,comp=y
वित्त वित्त pos=n,comp=y
स्मय स्मय pos=n,comp=y
पवन पवन pos=n,comp=y
वश वश pos=n,comp=y
आनर्तय् आनर्तय् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
लता लता pos=n,g=n,c=1,n=p