Original

गङ्गातरङ्गकणशीकरशीतलानिविद्याधराध्युषितचारुशिलातलानि ।स्थानानि किं हिमवतः प्रलयं गतानियत् सावमानपरपिण्डरता मनुष्याः ॥ २४ ॥

Segmented

गङ्गा-तरङ्ग-कण-शीकर-शीतलानि विद्याधर-अधिवस्-चारु-शिला-तलानि स्थानानि किम् हिमवतः प्रलयम् गतानि यत् स अवमान-पर-पिण्ड-रताः मनुष्याः

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
कण कण pos=n,comp=y
शीकर शीकर pos=n,comp=y
शीतलानि शीतल pos=a,g=n,c=1,n=p
विद्याधर विद्याधर pos=n,comp=y
अधिवस् अधिवस् pos=va,comp=y,f=part
चारु चारु pos=a,comp=y
शिला शिला pos=n,comp=y
तलानि तल pos=n,g=n,c=1,n=p
स्थानानि स्थान pos=n,g=n,c=1,n=p
किम् किम् pos=i
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
गतानि गम् pos=va,g=n,c=1,n=p,f=part
यत् यत् pos=i
pos=i
अवमान अवमान pos=n,comp=y
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p