Original

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिंह्य् आदाय न्यायगर्भद्विजहुतहुतभुग् धूमधूम्रोपकण्ठे ।द्वारं द्वारं प्रविष्टो वरम् उदरदरीपूरणाय क्षुधार्तोमानी प्राणैः सनाथो न पुनर् अनुदिनं तुल्यकुल्येसु दीनः ॥ २३ ॥

Segmented

पुण्ये ग्रामे वने वा महति सित-पट-छन्न-पालिः कपालिम् ह्य् आदाय न्याय-गर्भ-द्विज-हुत-हुतभुज् धूम-धूम्र-उपकण्ठे द्वारम् द्वारम् प्रविष्टो वरम् उदर-दरी-पूरणाय क्षुधा-आर्तः मानी प्राणैः स नाथः न पुनः अनुदिनम् तुल्यकुल्ये सु दीनः

Analysis

Word Lemma Parse
पुण्ये पुण्य pos=a,g=m,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
वा वा pos=i
महति महत् pos=a,g=n,c=7,n=s
सित सित pos=a,comp=y
पट पट pos=n,comp=y
छन्न छद् pos=va,comp=y,f=part
पालिः पालि pos=n,g=f,c=1,n=s
कपालिम् कपालि pos=n,g=m,c=2,n=s
ह्य् हि pos=i
आदाय आदा pos=vi
न्याय न्याय pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
द्विज द्विज pos=n,comp=y
हुत हु pos=va,comp=y,f=part
हुतभुज् हुतभुज् pos=n,g=m,c=1,n=s
धूम धूम pos=n,comp=y
धूम्र धूम्र pos=a,comp=y
उपकण्ठे उपकण्ठ pos=n,g=n,c=7,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
उदर उदर pos=n,comp=y
दरी दरी pos=n,comp=y
पूरणाय पूरण pos=n,g=n,c=4,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
नाथः नाथ pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
अनुदिनम् अनुदिनम् pos=i
तुल्यकुल्ये तुल्यकुल्य pos=n,g=m,c=7,n=s
सु सु pos=i
दीनः दीन pos=a,g=m,c=1,n=s