Original

तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदःकल्याणी दयिता वयश् च नवम् इत्य् अज्ञानमूढो जनः ।मत्वा विश्वम् अनश्वरं निविशते संसारकारागृहेसंदृश्य क्षणभङ्गुरं तद् अखिलं धन्यस् तु सन्न्यस्यति ॥ २० ॥

Segmented

तुङ्गम् वेश्म सुताः सताम् अभिमताः सङ्ख्या-अतिग सम्पदः कल्याणी दयिता वयः च नवम् इति अज्ञान-मूढः जनः मत्वा विश्वम् अनश्वरम् निविशते संसार-कारा-गृहे संदृश्य क्षण-भङ्गुरम् तद् अखिलम् धन्यः तु संन्यस्यति

Analysis

Word Lemma Parse
तुङ्गम् तुङ्ग pos=a,g=n,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
सुताः सुत pos=n,g=m,c=1,n=p
सताम् सत् pos=a,g=m,c=6,n=p
अभिमताः अभिमन् pos=va,g=m,c=1,n=p,f=part
सङ्ख्या संख्या pos=n,comp=y
अतिग अतिग pos=a,g=f,c=1,n=p
सम्पदः सम्पद् pos=n,g=f,c=1,n=p
कल्याणी कल्याण pos=a,g=f,c=1,n=s
दयिता दयिता pos=n,g=f,c=1,n=s
वयः वयस् pos=n,g=n,c=1,n=s
pos=i
नवम् नव pos=a,g=n,c=1,n=s
इति इति pos=i
अज्ञान अज्ञान pos=n,comp=y
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
मत्वा मन् pos=vi
विश्वम् विश्व pos=n,g=n,c=2,n=s
अनश्वरम् अनश्वर pos=a,g=n,c=2,n=s
निविशते निविश् pos=v,p=3,n=s,l=lat
संसार संसार pos=n,comp=y
कारा कारा pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
संदृश्य संदृश् pos=vi
क्षण क्षण pos=n,comp=y
भङ्गुरम् भङ्गुर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
धन्यः धन्य pos=a,g=m,c=1,n=s
तु तु pos=i
संन्यस्यति संन्यस् pos=v,p=3,n=s,l=lat