Original

तृषा शुष्यत्य् आस्ये पिबति सलिलं शीतमधुरंक्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूंप्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ॥ १९ ॥

Segmented

तृषा शुष्यत्य् आस्ये पिबति सलिलम् शीत-मधुरम् क्षुधा-आर्तः शाल्यन्नम् कवलयति मांस-आदि-कलितम् प्रदीप्ते काम-अग्नौ सु दृढतरम् आलिङ्गति वधूम् प्रतीकारम् व्याधः सुखम् इति विपर्यस्यति जनः

Analysis

Word Lemma Parse
तृषा तृष् pos=n,g=f,c=3,n=s
शुष्यत्य् शुष् pos=va,g=n,c=7,n=s,f=part
आस्ये आस्य pos=n,g=n,c=7,n=s
पिबति पा pos=v,p=3,n=s,l=lat
सलिलम् सलिल pos=n,g=n,c=2,n=s
शीत शीत pos=a,comp=y
मधुरम् मधुर pos=a,g=n,c=2,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
शाल्यन्नम् शाल्यन्न pos=n,g=n,c=2,n=s
कवलयति कवलय् pos=v,p=3,n=s,l=lat
मांस मांस pos=n,comp=y
आदि आदि pos=n,comp=y
कलितम् कलय् pos=va,g=n,c=2,n=s,f=part
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
काम काम pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
सु सु pos=i
दृढतरम् दृढतर pos=a,g=n,c=2,n=s
आलिङ्गति आलिङ्ग् pos=v,p=3,n=s,l=lat
वधूम् वधू pos=n,g=f,c=2,n=s
प्रतीकारम् प्रतीकार pos=n,g=m,c=2,n=s
व्याधः व्याध pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
इति इति pos=i
विपर्यस्यति विपर्यस् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s