Original

भ्रान्तं देशम् अनेकदुर्गविषमं प्राप्तं न किञ्चित् फलंत्यक्त्वा जातिकुलाभिमानम् उचितं सेवा कृता निष्फला ।भुक्तं मानविवर्जितं परगृहेष्व् आशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ २ ॥

Segmented

भ्रान्तम् देशम् अनेक-दुर्ग-विषमम् प्राप्तम् न किंचित् फलम् त्यक्त्वा जाति-कुल-अभिमानम् उचितम् सेवा कृता निष्फला भुक्तम् मान-विवर्जितम् पर-गृहेषु आशङ्कया काक-वत् तृष्णे जृम्भसि पाप-कर्म-पिशुने न अद्य अपि संतुष्यसि

Analysis

Word Lemma Parse
भ्रान्तम् भ्रम् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
अनेक अनेक pos=a,comp=y
दुर्ग दुर्ग pos=n,comp=y
विषमम् विषम pos=a,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
त्यक्त्वा त्यज् pos=vi
जाति जाति pos=n,comp=y
कुल कुल pos=n,comp=y
अभिमानम् अभिमान pos=n,g=m,c=2,n=s
उचितम् उचित pos=a,g=m,c=2,n=s
सेवा सेवा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
निष्फला निष्फल pos=a,g=f,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
मान मान pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=1,n=s,f=part
पर पर pos=n,comp=y
गृहेषु गृह pos=n,g=n,c=7,n=p
आशङ्कया आशङ्का pos=n,g=f,c=3,n=s
काक काक pos=n,comp=y
वत् वत् pos=i
तृष्णे तृष्णा pos=n,g=f,c=8,n=s
जृम्भसि जृम्भ् pos=v,p=2,n=s,l=lat
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
पिशुने पिशुन pos=a,g=f,c=8,n=s
pos=i
अद्य अद्य pos=i
अपि अपि pos=i
संतुष्यसि संतुष् pos=v,p=2,n=s,l=lat