Original

एको रागिषु राजते प्रियतमादेहार्धहारी हरोनीरागेषु जनो विमुक्तललनासङ्गो न यस्मात् परः ।दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनःशेषः कामविडम्बितान् न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ १७ ॥

Segmented

एको रागिषु राजते प्रियतम-अ देह-अर्ध-हारी हरो नीरागेषु जनो विमुक्त-ललना-आसङ्गः न यस्मात् परः दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मूढः जनः शेषः काम-विडम्बितान् न विषयान् भोक्तुम् न मोक्तुम् क्षमः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
रागिषु रागिन् pos=a,g=m,c=7,n=p
राजते राज् pos=v,p=3,n=s,l=lat
प्रियतम प्रियतम pos=a,comp=y
pos=i
देह देह pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
हारी हारिन् pos=a,g=m,c=1,n=s
हरो हर pos=a,g=m,c=1,n=s
नीरागेषु नीराग pos=a,g=m,c=7,n=p
जनो जन pos=n,g=m,c=1,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
ललना ललना pos=n,comp=y
आसङ्गः आसङ्ग pos=n,g=m,c=1,n=s
pos=i
यस्मात् यद् pos=n,g=m,c=5,n=s
परः पर pos=n,g=m,c=1,n=s
दुर्वार दुर्वार pos=a,comp=y
स्मर स्मर pos=n,comp=y
बाण बाण pos=n,comp=y
पन्नग पन्नग pos=n,comp=y
विष विष pos=n,comp=y
व्याविद्ध व्याव्यध् pos=va,comp=y,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
शेषः शेष pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
विडम्बितान् विडम्बय् pos=va,g=m,c=2,n=p,f=part
pos=i
विषयान् विषय pos=n,g=m,c=2,n=p
भोक्तुम् भुज् pos=vi
pos=i
मोक्तुम् मुच् pos=vi
क्षमः क्षम pos=a,g=m,c=1,n=s