Original

स्तनौ मांसग्रन्थी कनककलशाव् इत्य् उपमितीमुखं श्लेष्मागारं तद् अपि च शशाङ्केन तुलितम् ।स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनंमुहुर् निन्द्यं रूपं कविजनविशेषैर् गुरुकृतम् ॥ १६ ॥

Segmented

स्तनौ मांस-ग्रन्थि कनक-कलशा इत्य् उपमिती मुखम् श्लेष्म-आगारम् तद् अपि च शशाङ्केन तुलितम् स्रवत्-मूत्र-क्लिन्नम् करि-वर-शिर-स्पर्धिन् जघनम् मुहुः निन्द्यम् रूपम् कवि-जन-विशेषैः गुरु-कृतम्

Analysis

Word Lemma Parse
स्तनौ स्तन pos=n,g=m,c=1,n=d
मांस मांस pos=n,comp=y
ग्रन्थि ग्रन्थि pos=n,g=m,c=1,n=d
कनक कनक pos=n,comp=y
कलशा कलश pos=n,g=m,c=1,n=d
इत्य् इति pos=i
उपमिती उपमिति pos=n,g=f,c=1,n=d
मुखम् मुख pos=n,g=n,c=1,n=s
श्लेष्म श्लेष्मन् pos=n,comp=y
आगारम् आगार pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
शशाङ्केन शशाङ्क pos=n,g=m,c=3,n=s
तुलितम् तुलय् pos=va,g=n,c=1,n=s,f=part
स्रवत् स्रु pos=va,comp=y,f=part
मूत्र मूत्र pos=n,comp=y
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
करि करिन् pos=n,comp=y
वर वर pos=a,comp=y
शिर शिर pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=n,c=1,n=s
जघनम् जघन pos=n,g=n,c=1,n=s
मुहुः मुहुर् pos=i
निन्द्यम् निन्द् pos=va,g=n,c=1,n=s,f=krtya
रूपम् रूप pos=n,g=n,c=1,n=s
कवि कवि pos=n,comp=y
जन जन pos=n,comp=y
विशेषैः विशेष pos=n,g=m,c=3,n=p
गुरु गुरु pos=a,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part