Original

भिक्षाशतं तद् अपि नीरसम् एकबारंशय्या च भूः परिजनो निजदेहमात्रम् ।वस्त्रं विशीर्णशतखण्डमयी च कन्थाहा हा तथापि विषया न परित्यजन्ति ॥ १५ ॥

Segmented

भिक्षा-शतम् तद् अपि नीरसम् एक-वारम् शय्या च भूः परिजनो निज-देह-मात्रम् वस्त्रम् विशीर्ण-शतखण्ड-मयी च कन्था हा हा तथा अपि विषया न परित्यजन्ति

Analysis

Word Lemma Parse
भिक्षा भिक्षा pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
नीरसम् नीरस pos=a,g=n,c=1,n=s
एक एक pos=n,comp=y
वारम् वार pos=n,g=m,c=2,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
pos=i
भूः भू pos=n,g=f,c=1,n=s
परिजनो परिजन pos=n,g=m,c=1,n=s
निज निज pos=a,comp=y
देह देह pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
विशीर्ण विशृ pos=va,comp=y,f=part
शतखण्ड शतखण्ड pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
pos=i
कन्था कन्था pos=n,g=f,c=1,n=s
हा हा pos=i
हा हा pos=i
तथा तथा pos=i
अपि अपि pos=i
विषया विषय pos=n,g=m,c=1,n=p
pos=i
परित्यजन्ति परित्यज् pos=v,p=3,n=p,l=lat