Original

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः ।अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषाम् आयुः परं क्षीयते ॥ १४ ॥

Segmented

धन्यानाम् गिरि-कन्दरेषु वसताम् ज्योतिः परम् ध्यायताम् आनन्द-अश्रु जलम् पिबन्ति शकुना निःशङ्कम् अङ्केशयाः अस्माकम् तु मनोरथ-उपरचय्-प्रासाद-वापी-तट-क्रीडा-कानन-केलि-कौतुक-जुषाम् आयुः परम् क्षीयते

Analysis

Word Lemma Parse
धन्यानाम् धन्य pos=a,g=m,c=6,n=p
गिरि गिरि pos=n,comp=y
कन्दरेषु कन्दर pos=n,g=n,c=7,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
ध्यायताम् ध्या pos=va,g=m,c=6,n=p,f=part
आनन्द आनन्द pos=n,comp=y
अश्रु अश्रु pos=n,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
शकुना शकुन pos=n,g=m,c=1,n=p
निःशङ्कम् निःशङ्क pos=a,g=n,c=2,n=s
अङ्केशयाः अङ्केशय pos=a,g=m,c=1,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
तु तु pos=i
मनोरथ मनोरथ pos=n,comp=y
उपरचय् उपरचय् pos=va,comp=y,f=part
प्रासाद प्रासाद pos=n,comp=y
वापी वापी pos=n,comp=y
तट तट pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
कानन कानन pos=n,comp=y
केलि केलि pos=n,comp=y
कौतुक कौतुक pos=n,comp=y
जुषाम् जुष् pos=a,g=m,c=6,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat