Original

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करंयन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्वाञ्छामात्रपरिग्रहान् अपि परं त्यक्तुं न शक्ता वयम् ॥ १३ ॥

Segmented

ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करम् यत् मुञ्चन्ति उपभोग-भाञ्जि अपि धनानि एकान्ततः निःस्पृहाः सम्प्राप्तान् न पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्ययान् वाञ्छा-मात्र-परिग्रहान् अपि परम् त्यक्तुम् न शक्ता वयम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
विवेक विवेक pos=n,comp=y
निर्मल निर्मल pos=a,comp=y
धियः धी pos=n,g=m,c=1,n=p
कुर्वन्त्य् कृ pos=v,p=3,n=p,l=lat
अहो अहो pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
उपभोग उपभोग pos=n,comp=y
भाञ्जि भाज् pos=a,g=n,c=2,n=p
अपि अपि pos=i
धनानि धन pos=n,g=n,c=2,n=p
एकान्ततः एकान्त pos=n,g=m,c=5,n=s
निःस्पृहाः निःस्पृह pos=a,g=m,c=1,n=p
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
pos=i
पुरा पुरा pos=i
pos=i
सम्प्रति सम्प्रति pos=i
pos=i
pos=i
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
दृढ दृढ pos=a,comp=y
प्रत्ययान् प्रत्यय pos=n,g=m,c=2,n=p
वाञ्छा वाञ्छा pos=n,comp=y
मात्र मात्र pos=n,comp=y
परिग्रहान् परिग्रह pos=n,g=m,c=2,n=p
अपि अपि pos=i
परम् परम् pos=i
त्यक्तुम् त्यज् pos=vi
pos=i
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p