Original

धैर्यं यस्य पिता क्षमा च जननी शान्तिश् चिरं गेहिनीसत्यं मित्रम् इदं दया च भगिनी भ्राता मनःसंयमः ।शय्या भूमितलं दिशो ऽपि वसनं ज्ञानामृतं भोजनंह्य् एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ॥ १००*२ ॥

Segmented

धैर्यम् यस्य पिता क्षमा च जननी शान्तिः चिरम् गेहिनी सत्यम् मित्रम् इदम् दया च भगिनी भ्राता मनः-संयमः शय्या भूमि-तलम् दिशो ऽपि वसनम् ज्ञान-अमृतम् भोजनम् हि एते यस्य कुटुम्बिनो वद सखे कस्माद् भयम् योगिनः

Analysis

Word Lemma Parse
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
जननी जननी pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
चिरम् चिरम् pos=i
गेहिनी गेहिनी pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दया दया pos=n,g=f,c=1,n=s
pos=i
भगिनी भगिनी pos=n,g=f,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
भूमि भूमि pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
वसनम् वसन pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
अमृतम् अमृत pos=n,g=n,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
कुटुम्बिनो कुटुम्बिन् pos=n,g=m,c=1,n=p
वद वद् pos=v,p=2,n=s,l=lot
सखे सखि pos=n,g=,c=8,n=s
कस्माद् pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
योगिनः योगिन् pos=n,g=m,c=6,n=s