Original

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुलारागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटीतस्याः परगता विशुद्धम् अलसो नन्दन्ति योगीश्वराः ॥ १० ॥

Segmented

आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्ग-आकुला राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिन् मोह-आवर्त-सु दुस्तरा अति गहना प्रोत्तुङ्ग-चिन्ता तटी तस्याः पर-गताः विशुद्धम् अलसो नन्दन्ति योगि-ईश्वराः

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
नाम नाम pos=i
नदी नदी pos=n,g=f,c=1,n=s
मनोरथ मनोरथ pos=n,comp=y
जला जल pos=n,g=f,c=1,n=s
तृष्णा तृष्णा pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s
राग राग pos=n,comp=y
ग्राहवती ग्राहवत् pos=a,g=f,c=1,n=s
वितर्क वितर्क pos=n,comp=y
विहगा विहग pos=n,g=f,c=1,n=s
धैर्य धैर्य pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
ध्वंसिन् ध्वंसिन् pos=a,g=f,c=1,n=s
मोह मोह pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
सु सु pos=i
दुस्तरा दुस्तर pos=a,g=f,c=1,n=s
अति अति pos=i
गहना गहन pos=a,g=f,c=1,n=s
प्रोत्तुङ्ग प्रोत्तुङ्ग pos=a,comp=y
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
तटी तटी pos=n,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पर पर pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
विशुद्धम् विशुध् pos=va,g=n,c=2,n=s,f=part
अलसो अलस pos=a,g=m,c=1,n=s
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
योगि योगिन् pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p