Original

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचःसारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।येसां निर्झरम् अम्बुपानम् उचितं रत्यै तु विद्याङ्गनामन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥ १००*१ ॥

Segmented

शय्या शैल-शिला-गृहम् गिरि-गुहा वस्त्रम् तरुणाम् त्वचः सारङ्गाः सुहृदो ननु क्षितिरुहाम् वृत्तिः फलैः कोमलैः येषाम् निर्झरम् अम्बु-पानम् उचितम् रत्यै तु विद्या-अङ्गना मन्ये ते परम-ईश्वराः शिरसि यरि बद्धो सेवा-अञ्जलिः

Analysis

Word Lemma Parse
शय्या शय्या pos=n,g=f,c=1,n=s
शैल शैल pos=n,comp=y
शिला शिला pos=n,comp=y
गृहम् गृह pos=n,g=n,c=1,n=s
गिरि गिरि pos=n,comp=y
गुहा गुहा pos=n,g=f,c=1,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
तरुणाम् तरुण pos=a,g=f,c=2,n=s
त्वचः त्वच् pos=n,g=f,c=1,n=p
सारङ्गाः सारङ्ग pos=n,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
ननु ननु pos=i
क्षितिरुहाम् क्षितिरुह् pos=n,g=m,c=6,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
फलैः फल pos=n,g=n,c=3,n=p
कोमलैः कोमल pos=a,g=n,c=3,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
निर्झरम् निर्झर pos=n,g=n,c=1,n=s
अम्बु अम्बु pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
उचितम् उचित pos=a,g=n,c=1,n=s
रत्यै रति pos=n,g=f,c=4,n=s
तु तु pos=i
विद्या विद्या pos=n,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
यरि बन्ध् pos=va,g=m,c=1,n=s,f=part
बद्धो pos=i
सेवा सेवा pos=n,comp=y
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s