Original

त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन् महाशासनेतल् लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।भोगः को ऽपि स एक एव परमो नित्योदिता जृम्भनेयत्स्वादाद् विरसा भवन्ति विसयास् त्रैलोक्यराज्यादयः ॥ ९९*१ ॥

Segmented

त्रैलोक्य-अधिपति-त्वम् एव विरसम् यस्मिन् महा-शासने तत् लब्ध्वा आसन-वस्त्र-मान-घटने भोगे रतिम् मा कृथाः भोगः को ऽपि स एक एव परमो नित्य-उदिताः जृम्भणे यद्-स्वादात् विरसा भवन्ति विषयास् त्रैलोक्य-राज्य-आदयः

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
अधिपति अधिपति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
विरसम् विरस pos=a,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
शासने शासन pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
आसन आसन pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
मान मान pos=n,comp=y
घटने घटन pos=n,g=m,c=7,n=s
भोगे भोग pos=n,g=m,c=7,n=s
रतिम् रति pos=n,g=f,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
भोगः भोग pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
परमो परम pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उदिताः उदि pos=va,g=m,c=1,n=p,f=part
जृम्भणे जृम्भण pos=n,g=n,c=7,n=s
यद् यद् pos=n,comp=y
स्वादात् स्वाद pos=n,g=m,c=5,n=s
विरसा विरस pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
विषयास् विषय pos=n,g=m,c=1,n=p
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्य राज्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p