Original

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यम् अक्षय्यम् अन्नंविस्तीर्णं वस्त्रम् आशादशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् ।येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस् तेधन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ९९ ॥

Segmented

पाणिः पात्रम् पवित्रम् भ्रमण-परिगतम् भैक्ष्यम् अक्षय्यम् अन्नम् विस्तीर्णम् वस्त्रम् आशा-दशकम् अचपलम् तल्पम् अ सु अल्पम् उर्वीम् येषाम् निःसङ्ग-ता-अङ्गीकरण-परिणत-स्वान्त-संतोषिन् ते धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति

Analysis

Word Lemma Parse
पाणिः पाणि pos=n,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
भ्रमण भ्रमण pos=n,comp=y
परिगतम् परिगम् pos=va,g=n,c=1,n=s,f=part
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
विस्तीर्णम् विस्तृ pos=va,g=n,c=1,n=s,f=part
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
आशा आशा pos=n,comp=y
दशकम् दशक pos=n,g=n,c=1,n=s
अचपलम् अचपल pos=a,g=n,c=1,n=s
तल्पम् तल्प pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
अल्पम् अल्प pos=a,g=m,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
निःसङ्ग निःसङ्ग pos=a,comp=y
ता ता pos=n,comp=y
अङ्गीकरण अङ्गीकरण pos=n,comp=y
परिणत परिणम् pos=va,comp=y,f=part
स्वान्त स्वान्त pos=n,comp=y
संतोषिन् संतोषिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धन्याः धन्य pos=a,g=m,c=1,n=p
संन्यस्त संन्यस् pos=va,comp=y,f=part
दैन्य दैन्य pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
निकराः निकर pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
निर्मूलयन्ति निर्मूलय् pos=v,p=3,n=p,l=lat