Original

जीर्णाः कन्था ततः किं सितम् अमलपटं पट्टसूत्रं ततः किंएका भार्या ततः किं हयकरिसुगणैर् आवृतो वा ततः किम् ।भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किंव्यक्तज्योतिर् न वान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ ॥

Segmented

जीर्णाः कन्था ततः किम् सितम् अमल-पटम् पट्ट-सूत्रम् ततः किम् एका भार्या ततः किम् हय-करि-सु गणैः आवृतो वा ततः किम् भक्तम् भुक्तम् ततः किम् कदशनम् अथवा वासर-अन्ते ततः किम् व्यक्त-ज्योतिः न वा अन्तः मथित-भव-भयम् वैभवम् वा ततः किम्

Analysis

Word Lemma Parse
जीर्णाः जृ pos=va,g=m,c=1,n=p,f=part
कन्था कन्था pos=n,g=f,c=1,n=s
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
सितम् सित pos=a,g=n,c=1,n=s
अमल अमल pos=a,comp=y
पटम् पट pos=n,g=n,c=1,n=s
पट्ट पट्ट pos=n,comp=y
सूत्रम् सूत्र pos=n,g=n,c=1,n=s
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
हय हय pos=n,comp=y
करि करिन् pos=n,comp=y
सु सु pos=i
गणैः गण pos=n,g=m,c=3,n=p
आवृतो आवृ pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
भक्तम् भज् pos=va,g=n,c=1,n=s,f=part
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
कदशनम् कदशन pos=n,g=n,c=1,n=s
अथवा अथवा pos=i
वासर वासर pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
वा वा pos=i
अन्तः अन्तर् pos=i
मथित मथ् pos=va,comp=y,f=part
भव भव pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
वैभवम् वैभव pos=n,g=n,c=1,n=s
वा वा pos=i
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s