Original

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्यब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काःकण्डूयन्ते जरठहरिणाः स्वाङ्गम् अङ्गे मदीये ॥ ९८ ॥

Segmented

गङ्गा-तीरे हिमगिरि-शिला-बद्ध-पद्मासनस्य ब्रह्म-ध्यान-अभ्यसन-विधिना योगनिद्राम् गतस्य किम् तैः भाव्यम् मम सु दिवसैः यत्र ते निर्विशङ्काः कण्डूयन्ते जरठ-हरिणाः स्व-अङ्गम् अङ्गे मदीये

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
हिमगिरि हिमगिरि pos=n,comp=y
शिला शिला pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
पद्मासनस्य पद्मासन pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ध्यान ध्यान pos=n,comp=y
अभ्यसन अभ्यसन pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
योगनिद्राम् योगनिद्रा pos=n,g=f,c=2,n=s
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
सु सु pos=i
दिवसैः दिवस pos=n,g=m,c=3,n=p
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
निर्विशङ्काः निर्विशङ्क pos=a,g=m,c=1,n=p
कण्डूयन्ते कण्डूय् pos=v,p=3,n=p,l=lat
जरठ जरठ pos=a,comp=y
हरिणाः हरिण pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
मदीये मदीय pos=a,g=n,c=7,n=s