Original

हिंसाशून्यम् अयत्नलभ्यम् अशनं धात्रा मरुत्कल्पितंव्यालानं पशवस् तृणाङ्कुरभुजस् तुष्टाः स्थलीशायिनः ।संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणांताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ ९७ ॥

Segmented

हिंसा-शून्यम् अ यत्न-लभ्यम् अशनम् धात्रा मरुत्-कल्पितम् व्यालानम् तृण-अङ्कुर-भुजः तृणाङ्कुरभुजस् स्थली-शायिनः संसार-अर्णव-लङ्घन-क्षम-धियाम् वृत्तिः कृता सा नृणाम् ताम् अन्वेषयताम् प्रयान्ति सततम् सर्वम् समाप्तिम् गुणाः

Analysis

Word Lemma Parse
हिंसा हिंसा pos=n,comp=y
शून्यम् शून्य pos=a,g=n,c=1,n=s
pos=i
यत्न यत्न pos=n,comp=y
लभ्यम् लभ् pos=va,g=n,c=1,n=s,f=krtya
अशनम् अशन pos=n,g=n,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
मरुत् मरुत् pos=n,comp=y
कल्पितम् कल्पय् pos=va,g=n,c=1,n=s,f=part
व्यालानम् पशु pos=n,g=m,c=1,n=p
तृण तृण pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
तृणाङ्कुरभुजस् तुष् pos=va,g=m,c=1,n=p,f=part
स्थली स्थली pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=1,n=p
संसार संसार pos=n,comp=y
अर्णव अर्णव pos=n,comp=y
लङ्घन लङ्घन pos=n,comp=y
क्षम क्षम pos=a,comp=y
धियाम् धी pos=n,g=m,c=6,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अन्वेषयताम् अन्वेषय् pos=va,g=m,c=6,n=p,f=part
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाप्तिम् समाप्ति pos=n,g=f,c=2,n=s
गुणाः गुण pos=n,g=m,c=1,n=p