Original

भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदाहानादानविरक्तमार्गनिरतः कश्चित् तपस्वी स्थितः ।रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनोनिर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ९५ ॥

Segmented

भिक्षा-आशी जन-मध्य-सङ्ग-रहितः स्व-आयत्त-चेष्टः सदा हान-आदान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः रथ्या-आकीर्ण-विशीर्ण-जीर्ण-वसनः सम्प्राप्त-कन्था-आसनः निर्मानो निरहंकृतिः शम-सुख-आभोग-एक-बद्ध-स्पृहः

Analysis

Word Lemma Parse
भिक्षा भिक्षा pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
जन जन pos=n,comp=y
मध्य मध्य pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
आयत्त आयत् pos=va,comp=y,f=part
चेष्टः चेष्टा pos=n,g=m,c=1,n=s
सदा सदा pos=i
हान हान pos=n,comp=y
आदान आदान pos=n,comp=y
विरक्त विरञ्ज् pos=va,comp=y,f=part
मार्ग मार्ग pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
रथ्या रथ्या pos=n,comp=y
आकीर्ण आकृ pos=va,comp=y,f=part
विशीर्ण विशृ pos=va,comp=y,f=part
जीर्ण जृ pos=va,comp=y,f=part
वसनः वसन pos=n,g=m,c=1,n=s
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
कन्था कन्था pos=n,comp=y
आसनः आसन pos=n,g=m,c=1,n=s
निर्मानो निर्मान pos=a,g=m,c=1,n=s
निरहंकृतिः निरहंकृति pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
सुख सुख pos=n,comp=y
आभोग आभोग pos=n,comp=y
एक एक pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
स्पृहः स्पृहा pos=n,g=m,c=1,n=s