Original

महाशय्या पृथ्वी विपुलम् उपधानं भुजलतांवितानं चाकाशं व्यजनम् अनुकूलो ऽयम् अनिलः ।शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितःसुखी शान्तः शेते मुनिर् अतनुभूतिर् नृप इव ॥ ९४ ॥

Segmented

महा-शय्या पृथ्वी विपुलम् उपधानम् भुज-लताम् वितानम् च आकाशम् व्यजनम् अनुकूलो ऽयम् अनिलः शरद्-चन्द्रः दीपो विरति-वनिता-सङ्ग-मुदितः सुखी शान्तः शेते मुनिः अ तनु-भूति नृप इव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
शय्या शय्या pos=n,g=f,c=1,n=s
पृथ्वी पृथ्वी pos=n,g=f,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
उपधानम् उपधान pos=n,g=n,c=1,n=s
भुज भुज pos=n,comp=y
लताम् लता pos=n,g=f,c=2,n=s
वितानम् वितान pos=n,g=n,c=1,n=s
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
व्यजनम् व्यजन pos=n,g=n,c=1,n=s
अनुकूलो अनुकूल pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनिलः अनिल pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
दीपो दीप pos=n,g=m,c=1,n=s
विरति विरति pos=n,comp=y
वनिता वनिता pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
तनु तनु pos=a,comp=y
भूति भूति pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=1,n=s
इव इव pos=i