Original

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरोलीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारम् उच्चाटयन्श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥

Segmented

चूडा-उत्तंसय्-चन्द्र-चारु-कलिका-चञ्चत्-शिखा-भास्वरः लीला-दग्ध-विलोल-काम-शलभः श्रेयः-दशा-अग्रे स्फुरन् अन्तः स्फूर्ज्-अपार-मोह-तिमिर-प्राग्भारम् उच्चाटयन् श्वेतः सद्मनि योगिनाम् विजयते ज्ञान-प्रदीपः हरः

Analysis

Word Lemma Parse
चूडा चूडा pos=n,comp=y
उत्तंसय् उत्तंसय् pos=va,comp=y,f=part
चन्द्र चन्द्र pos=n,comp=y
चारु चारु pos=a,comp=y
कलिका कलिका pos=n,comp=y
चञ्चत् चञ्च् pos=va,comp=y,f=part
शिखा शिखा pos=n,comp=y
भास्वरः भास्वर pos=a,g=m,c=1,n=s
लीला लीला pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
विलोल विलोल pos=a,comp=y
काम काम pos=n,comp=y
शलभः शलभ pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,comp=y
दशा दशा pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
स्फुरन् स्फुर् pos=va,g=m,c=1,n=s,f=part
अन्तः अन्तर् pos=i
स्फूर्ज् स्फूर्ज् pos=va,comp=y,f=part
अपार अपार pos=a,comp=y
मोह मोह pos=n,comp=y
तिमिर तिमिर pos=n,comp=y
प्राग्भारम् प्राग्भार pos=n,g=m,c=2,n=s
उच्चाटयन् उच्चाटय् pos=va,g=m,c=1,n=s,f=part
श्वेतः श्वेत pos=a,g=m,c=1,n=s
सद्मनि सद्मन् pos=n,g=n,c=7,n=s
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
विजयते विजि pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s