Original

गुणवद् अगुणवद् वा कुर्वता कार्यजातंपरिणतिर् अवधार्या यत्नतः पण्डितेन ।अतिरभसकृतानां कर्मणाम् आविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९९ ॥

Segmented

गुणवद् अगुणवद् वा कुर्वता कार्य-जातम् परिणतिः अवधार्या यत्नतः पण्डितेन अति रभस-कृतानाम् कर्मणाम् आ विपत्त्याः भवति हृदय-दाही शल्य-तुल्यः विपाकः

Analysis

Word Lemma Parse
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
अगुणवद् अगुणवत् pos=a,g=n,c=2,n=s
वा वा pos=i
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
कार्य कार्य pos=n,comp=y
जातम् जात pos=n,g=n,c=2,n=s
परिणतिः परिणति pos=n,g=f,c=1,n=s
अवधार्या अवधारय् pos=va,g=f,c=1,n=s,f=krtya
यत्नतः यत्न pos=n,g=m,c=5,n=s
पण्डितेन पण्डित pos=n,g=m,c=3,n=s
अति अति pos=i
रभस रभस pos=n,comp=y
कृतानाम् कृ pos=va,g=n,c=6,n=p,f=part
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
विपत्त्याः विपत्ति pos=n,g=f,c=5,n=s
भवति भू pos=v,p=3,n=s,l=lat
हृदय हृदय pos=n,comp=y
दाही दाहिन् pos=a,g=m,c=1,n=s
शल्य शल्य pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
विपाकः विपाक pos=n,g=m,c=1,n=s