Original

या साधूंश् च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणःप्रत्यक्षं कुरुते परीक्षम् अमृतं हालाहलं तत्क्षणात् ।ताम् आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितंहे साधो व्यसनैर् गुणेषु विपुलेष्व् आस्थां वृथा मा कृथाः ॥ ९८ ॥

Segmented

या साधूंश् च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः प्रत्यक्षम् कुरुते परीक्षम् अमृतम् तद्-क्षणात् ताम् आराधय सत्क्रियाम् भगवतीम् भोक्तुम् फलम् वाञ्छितम् हे साधो व्यसनैः गुणेषु विपुलेष्व् आस्थाम् वृथा मा कृथाः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
साधूंश् साधु pos=n,g=m,c=2,n=p
pos=i
खलान् खल pos=n,g=m,c=2,n=p
करोति कृ pos=v,p=3,n=s,l=lat
विदुषो विद्वस् pos=a,g=m,c=2,n=p
मूर्खान् मूर्ख pos=a,g=m,c=2,n=p
हितान् हित pos=a,g=m,c=2,n=p
द्वेषिणः द्वेषिन् pos=a,g=m,c=2,n=p
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
परीक्षम् अमृत pos=n,g=n,c=2,n=s
अमृतम् हालाहल pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
क्षणात् क्षण pos=n,g=m,c=5,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आराधय आराधय् pos=v,p=2,n=s,l=lot
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
भगवतीम् भगवत् pos=a,g=f,c=2,n=s
भोक्तुम् भुज् pos=vi
फलम् फल pos=n,g=n,c=2,n=s
वाञ्छितम् वाञ्छ् pos=va,g=n,c=2,n=s,f=part
हे हे pos=i
साधो साधु pos=a,g=m,c=8,n=s
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
विपुलेष्व् विपुल pos=a,g=m,c=7,n=p
आस्थाम् आस्था pos=n,g=f,c=2,n=s
वृथा वृथा pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug