Original

नैवाकृतिः फलति नैवअ कुलं न शीलंविद्यापि नैव न च यत्नकृतापि सेवा ।भाग्यानि पूर्वतपसा खलु सञ्चितानिकाले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ९६ ॥

Segmented

न एव आकृतिः फलति न एव कुलम् न शीलम् विद्या अपि न एव न च यत्न-कृता अपि सेवा भाग्यानि पूर्व-तपसा खलु संचितानि काले फलन्ति पुरुषस्य यथा एव वृक्षाः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
आकृतिः आकृति pos=n,g=f,c=1,n=s
फलति फल् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
शीलम् शील pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
pos=i
pos=i
यत्न यत्न pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
सेवा सेवा pos=n,g=f,c=1,n=s
भाग्यानि भाग्य pos=n,g=n,c=1,n=p
पूर्व पूर्व pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
खलु खलु pos=i
संचितानि संचि pos=va,g=n,c=2,n=p,f=part
काले काल pos=n,g=m,c=7,n=s
फलन्ति फल् pos=v,p=3,n=p,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
यथा यथा pos=i
एव एव pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p