Original

ब्रह्मा येन कुलालवन् नियमितो ब्रह्माडभाण्डोदरेविष्णुर् येन दशावतारगहने क्षिप्तो महासङ्कटे ।रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितःसूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ॥ ९५ ॥

Segmented

ब्रह्मा येन कुलाल-वत् नियमितो ब्रह्माण्ड-भाण्ड-उदरे विष्णुः येन दश-अवतार-गहने क्षिप्तो महा-संकटे रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनम् कारितः सूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
कुलाल कुलाल pos=n,comp=y
वत् वत् pos=i
नियमितो नियमय् pos=va,g=m,c=1,n=s,f=part
ब्रह्माण्ड ब्रह्माण्ड pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
उदरे उदर pos=n,g=n,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
दश दशन् pos=n,comp=y
अवतार अवतार pos=n,comp=y
गहने गहन pos=n,g=n,c=7,n=s
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
संकटे संकट pos=n,g=n,c=7,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
कपाल कपाल pos=n,comp=y
पाणि पाणि pos=n,comp=y
पुटके पुटक pos=n,g=n,c=7,n=s
भिक्षाटनम् भिक्षाटन pos=n,g=n,c=2,n=s
कारितः कारय् pos=va,g=m,c=1,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
भ्राम्यति भ्रम् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
एव एव pos=i
गगने गगन pos=n,g=n,c=7,n=s
तस्मै तद् pos=n,g=n,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s