Original

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्नोलूको ऽप्य् अवओकते यदि दिवा सूर्यस्य किं दूषणम् ।धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्यत् पूर्वं विधिना ललाटलिखितं तन् मार्जितुं कः क्षमः ॥ ९३ ॥

Segmented

पत्रम् न एव यदा करीर-विटपे दोषो वसन्तस्य किम् न उलूकः ऽप्य् अवलोकते यदि दिवा सूर्यस्य किम् दूषणम् धारा न एव पतन्ति चातक-मुखे मेघस्य किम् दूषणम् यत् पूर्वम् विधिना ललाट-लिखितम् तन् मार्जितुम् कः

Analysis

Word Lemma Parse
पत्रम् पत्त्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
यदा यदा pos=i
करीर करीर pos=n,comp=y
विटपे विटप pos=n,g=m,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
वसन्तस्य वसन्त pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
उलूकः उलूक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अवलोकते अवलोक् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
दिवा दिवा pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
दूषणम् दूषण pos=n,g=n,c=1,n=s
धारा धारा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
चातक चातक pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
मेघस्य मेघ pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
दूषणम् दूषण pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
विधिना विधि pos=n,g=m,c=3,n=s
ललाट ललाट pos=n,comp=y
लिखितम् लिख् pos=va,g=n,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
मार्जितुम् pos=n,g=m,c=1,n=s
कः क्षम pos=a,g=m,c=1,n=s