Original

सृजति तावद् अशेषगुणकरंपुरुषरत्नम् अलङ्करणं भुवः ।तद् अपि तत्क्षणभङ्गि करोतिचेद् अहह कष्टम् अपण्डितता विधेः ॥ ९२ ॥

Segmented

सृजति तावद् अशेष-गुण-करम् पुरुष-रत्नम् अलंकरणम् भुवः तद् अपि तद्-क्षण-भङ्गिन् करोति चेद् अहह कष्टम् अपण्डित-ता विधेः

Analysis

Word Lemma Parse
सृजति सृज् pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
अशेष अशेष pos=a,comp=y
गुण गुण pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
अलंकरणम् अलंकरण pos=n,g=n,c=2,n=s
भुवः भू pos=n,g=f,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
तद् तद् pos=n,comp=y
क्षण क्षण pos=n,comp=y
भङ्गिन् भङ्गिन् pos=a,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
अहह अहह pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
अपण्डित अपण्डित pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
विधेः विधि pos=n,g=m,c=6,n=s