Original

रविनिशाकरयोर् ग्रहपीडनंगजभुजङ्गमयोर् अपि बन्धनम् ।मतिमतां च विलोक्य दरिद्रतांविधिर् अहो बलवान् इति मे मतिः ॥ ९१ ॥

Segmented

रवि-निशाकरयोः ग्रह-पीडनम् गज-भुजंगमयोः अपि बन्धनम् मतिमताम् च विलोक्य दरिद्र-ताम् विधिः अहो बलवान् इति मे मतिः

Analysis

Word Lemma Parse
रवि रवि pos=n,comp=y
निशाकरयोः निशाकर pos=n,g=m,c=6,n=d
ग्रह ग्रह pos=n,comp=y
पीडनम् पीडन pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
भुजंगमयोः भुजंगम pos=n,g=m,c=6,n=d
अपि अपि pos=i
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
pos=i
विलोक्य विलोकय् pos=vi
दरिद्र दरिद्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विधिः विधि pos=n,g=m,c=1,n=s
अहो अहो pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s