Original

खल्व् आतो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तकेवाञ्छन् देशम् अनातपं विधिवशात् तालस्य मूलं गतः ।तत्राप्य् अस्य महाफलेन पतता भग्नं सशब्दं शिरःप्रायो गच्छति यत्र भाग्यरहितस् तत्रैव यान्त्य् आपदः ॥ ९० ॥

Segmented

खल्वाटो दिवसेश्वरस्य किरणैः संताडितो मस्तके वाञ्छन् देशम् अन् आतपम् विधि-वशात् तालस्य मूलम् गतः तत्र अपि अस्य महा-फलेन पतता भग्नम् स शब्दम् शिरः प्रायो गच्छति यत्र भाग्य-रहितः तत्र एव यान्त्य् आपदः

Analysis

Word Lemma Parse
खल्वाटो खल्वाट pos=a,g=m,c=1,n=s
दिवसेश्वरस्य दिवसेश्वर pos=n,g=m,c=6,n=s
किरणैः किरण pos=n,g=m,c=3,n=p
संताडितो संताडय् pos=va,g=m,c=1,n=s,f=part
मस्तके मस्तक pos=n,g=m,c=7,n=s
वाञ्छन् वाञ्छ् pos=va,g=m,c=1,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
अन् अन् pos=i
आतपम् आतप pos=n,g=m,c=2,n=s
विधि विधि pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
तालस्य ताल pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
फलेन फल pos=n,g=n,c=3,n=s
पतता पत् pos=va,g=n,c=3,n=s,f=part
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
शब्दम् शब्द pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
प्रायो प्रायस् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
भाग्य भाग्य pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
यान्त्य् या pos=v,p=3,n=p,l=lat
आपदः आपद् pos=n,g=f,c=1,n=p