Original

कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितंनिरुपमरसं प्रीत्या खादन् नरास्थि निरामिषम् ।सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कतेन हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥

Segmented

कृमि-कुल-चितम् लाला-क्लिन्नम् विगन्धि जुगुप्सितम् निरुपम-रसम् प्रीत्या खादन् नर-अस्थि निरामिषम् सुरपतिम् अपि श्वा पार्श्व-स्थम् विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गु-ताम्

Analysis

Word Lemma Parse
कृमि कृमि pos=n,comp=y
कुल कुल pos=n,comp=y
चितम् चि pos=va,g=n,c=2,n=s,f=part
लाला लाला pos=n,comp=y
क्लिन्नम् क्लिद् pos=va,g=n,c=2,n=s,f=part
विगन्धि विगन्धिन् pos=a,g=n,c=2,n=s
जुगुप्सितम् जुगुप्स् pos=va,g=n,c=2,n=s,f=part
निरुपम निरुपम pos=a,comp=y
रसम् रस pos=n,g=n,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
खादन् खाद् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
अस्थि अस्थि pos=n,g=n,c=2,n=s
निरामिषम् निरामिष pos=a,g=n,c=2,n=s
सुरपतिम् सुरपति pos=n,g=m,c=2,n=s
अपि अपि pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
विलोक्य विलोकय् pos=vi
pos=i
शङ्कते शङ्क् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
गणयति गणय् pos=v,p=3,n=s,l=lat
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
परिग्रह परिग्रह pos=n,comp=y
फल्गु फल्गु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s