Original

कर्मायत्तं फलं पुंसांबुद्धिः कर्मानुसारिणी ।तथापि सुधिया भाव्यंसुविचार्यैव कुर्वता ॥ ८९ ॥

Segmented

कर्म-आयत्तम् फलम् पुंसाम् बुद्धिः कर्म-अनुसारिणी तथा अपि सुधिया भाव्यम् सु विचार्य एव कुर्वता

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कर्म कर्मन् pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
सुधिया सुधी pos=a,g=m,c=3,n=s
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
सु सु pos=i
विचार्य विचारय् pos=vi
एव एव pos=i
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part