Original

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाःस्वर्गो दुर्गम् अनुग्रहः किल हरेर् ऐरावतो वारणः ।इत्य् ऐश्वर्यबलान्वितो ऽपि बलभिद् भग्नः परैः सङ्गरेतद् व्यक्तं ननु दैवम् एव शरणं धिग् धिग् वृथा पौरुषम् ॥ ८८ ॥

Segmented

नेता यस्य बृहस्पतिः प्रहरणम् वज्रम् सुराः सैनिकाः स्वर्गो दुर्गम् अनुग्रहः किल हरेः ऐरावतो वारणः इत्य् ऐश्वर्य-बल-अन्वितः ऽपि बलभिद् भग्नः परैः सङ्गरे तद् व्यक्तम् ननु दैवम् एव शरणम् धिग् धिग् वृथा पौरुषम्

Analysis

Word Lemma Parse
नेता नेतृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
दुर्गम् दुर्ग pos=n,g=n,c=1,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
किल किल pos=i
हरेः हरि pos=n,g=m,c=6,n=s
ऐरावतो ऐरावत pos=n,g=m,c=1,n=s
वारणः वारण pos=n,g=m,c=1,n=s
इत्य् इति pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
सङ्गरे संगर pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ननु ननु pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
एव एव pos=i
शरणम् शरण pos=n,g=n,c=1,n=s
धिग् धिक् pos=i
धिग् धिक् pos=i
वृथा वृथा pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s